B 180-36 Kālarātrīprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/36
Title: Kālarātrīprayoga
Dimensions: 26 x 13 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5964
Remarks:


Reel No. B 180-36 Inventory No. 29035

Title Kālarātrīprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 13.0 cm

Folios 44

Lines per Folio 9

Foliation none

Scribe

Place of Deposit NAK

Accession No. 5/5964

Manuscript Features

MS contains the incomplete text of kālarātrīprayoga and scattered āyurvedika text in last three exposures.

Excerpts

«Beginning: »

...

|| daṃ tritayā pātradhī ||

tenaiva vinyaset kiṃci[d] dvitīyaṃ ///drikā |

saṃpūjya manunā samyak sutā devī namaḥ(!) ti ca || 18 ||

///rī vāme pratiṣṭhāpya sāmānyarghaṃ sādhakaḥ |

maṇḍalaṃ uta vinyasya bījair abhyarchya māṃtrikaḥ ||

ādhāram arcayed bījaiḥ śaṃṣaṃ(!) tatra tu vinyaset ||

pūrayed udakaṃ śuddhaṃ | kalaśasthaṃ sabindukaṃ || 19 ||

pūrvoktabījatritayaiḥ pūjayed abhimantrayet ||

tenodakena maṃtrajño guhyamudrayā(!) samanvitaṃ || (exp.3L1–7)

«End: »

śātatapo | anu | paramātmā || 4 | paṃ | bhagīratha | anu | brahmā devatā | 5 |7 | aṣṭamasya | pra | durvāsā | anu | arkka viṣṇuḥ | sarvanuṣṭup || aṣṭamasya prathamamaṃtrasya | kachāṃgirasaḥ | anu | kālamṛtyuḥ | 1 | dvitī | aṃgirasaḥ | vavṛ (exp. 45L7–10)

tailābhyāṃ madhye ṣādyotaka indragopakīṭaka ṣaṃśodhayitvā sūkṣmacūrṇaṃ kṛtvā... jāyaphala lavaṃga rāsavātī tini ṭaṃka lījai arkadūdha (exp. 45b–48)

«Colophon: »

Microfilm Details

Reel No. B 180/36

Date of Filming 18-01-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-10-2009

Bibliography