B 180-36 Kālarātrīprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/36
Title: Kālarātrīprayoga
Dimensions: 26 x 13 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5964
Remarks:
Reel No. B 180-36 Inventory No. 29035
Title Kālarātrīprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 13.0 cm
Folios 44
Lines per Folio 9
Foliation none
Scribe
Place of Deposit NAK
Accession No. 5/5964
Manuscript Features
MS contains the incomplete text of kālarātrīprayoga and scattered āyurvedika text in last three exposures.
Excerpts
«Beginning: »
...
|| daṃ tritayā pātradhī ||
tenaiva vinyaset kiṃci[d] dvitīyaṃ ///drikā |
saṃpūjya manunā samyak sutā devī namaḥ(!) ti ca || 18 ||
///rī vāme pratiṣṭhāpya sāmānyarghaṃ sādhakaḥ |
maṇḍalaṃ uta vinyasya bījair abhyarchya māṃtrikaḥ ||
ādhāram arcayed bījaiḥ śaṃṣaṃ(!) tatra tu vinyaset ||
pūrayed udakaṃ śuddhaṃ | kalaśasthaṃ sabindukaṃ || 19 ||
pūrvoktabījatritayaiḥ pūjayed abhimantrayet ||
tenodakena maṃtrajño guhyamudrayā(!) samanvitaṃ || (exp.3L1–7)
«End: »
śātatapo | anu | paramātmā || 4 | paṃ | bhagīratha | anu | brahmā devatā | 5 |7 | aṣṭamasya | pra | durvāsā | anu | arkka viṣṇuḥ | sarvanuṣṭup || aṣṭamasya prathamamaṃtrasya | kachāṃgirasaḥ | anu | kālamṛtyuḥ | 1 | dvitī | aṃgirasaḥ | vavṛ (exp. 45L7–10)
tailābhyāṃ madhye ṣādyotaka indragopakīṭaka ṣaṃśodhayitvā sūkṣmacūrṇaṃ kṛtvā... jāyaphala lavaṃga rāsavātī tini ṭaṃka lījai arkadūdha (exp. 45b–48)
«Colophon: »
Microfilm Details
Reel No. B 180/36
Date of Filming 18-01-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-10-2009
Bibliography